Lifeless Sanskrit Meaning
अचेतन, जड
Definition
यः मुह्यति यस्य बुद्धिः अल्पा वा।
यस्य काये अधिकः मेदः अस्तिः।
इहलोकसम्बन्धी।
यद् रोचकं नास्ति।
यस्मिन् स्वादो नास्ति।
यस्य विवाहः सम्पन्नः जातः।
वृक्षादिभ्यः भूम्यान्तर्गतः भागः येन ते अन्नं जलं च गृह्णन्ति।
किञ्चित् कालार्थे यस्य चेतना लुप्ता।
यस्मि
Example
मूर्खैः पुरुषैः सह न विवदेत्।/उपदेशो हि मूर्खाणां जनानां प्रकोपाय न शान्तये।
ऐहिकम् आनन्दं क्षणभङ्गुरम्।
एषा कथा भवतां कृते अरोचिका स्यात् किन्तु मह्यं बहु रोचते।
अद्यतनीयं भोजनं अस्वादिष्टम्।
मोहनः विवाहितः अस्ति।
आयुर्वेदे नैकानि मूलानि रोगनिवारणार्थे उपय
Thenar in SanskritPledge in SanskritAlone in SanskritGain in SanskritDelicious in SanskritNose in SanskritAllah in SanskritGenus Datura in SanskritCircumvent in SanskritDetached in SanskritLofty in SanskritBatrachian in SanskritSec in SanskritUnlettered in SanskritLearning in SanskritTwosome in SanskritContradiction in SanskritAngleworm in SanskritPoverty-stricken in SanskritAt The Start in Sanskrit