Lift Sanskrit Meaning
उच्चट्, धारय
Definition
विचारे स्थिरांशः।
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
स्वस्थानात् अग्रे वामतः पृष्ठतः अथवा दक्षिणतः गमनानुकूलव्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
छलेन कस्य अ
Example
होरां यावद् प्रयत्नात् अनन्तरं एव वयम् अस्य लेखस्य सारं लेखितुम् अशक्नुम।
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
एतद् उक्त्वा सः स्वस्थानाद् अचलत्।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
कोऽपि मम स्यूतम् अचोरयत्।
सः स्ववचनेभ्यः पराङ्मुख्यभवत्।
अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
ते
Fifty-three in SanskritPenis in SanskritWeaver in SanskritLiquid Body Substance in SanskritSpoken Communication in SanskritGarden Egg in SanskritUnbroken in SanskritHerder in SanskritDismiss in SanskritTwist in SanskritDegenerate in SanskritPendant in SanskritHan-gook in SanskritJudicial Writ in SanskritDuck in SanskritHigher Up in SanskritFlux in SanskritTusk in SanskritSulk in SanskritSit Down in Sanskrit