Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lift Up Sanskrit Meaning

उत्+श्रि, उद्धृ, उन्मदय, प्रमदय, मदय, मन्द्, संमदय, सम्मदय, सम्मन्द्

Definition

अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
मूल्यं स्वीकृत्य क्रयणानुकूलः व्यापारः।
अनुचितरुढीनाम् उच्चाटनानुकूलः व्यापारः।
औपश्लेषिकाधिकरणयुक्तः उद्धरणविशिष्टः स्थापनानुकूलः व्यापारः।
स्थानवियोगप्रेरणानुकूलः व्यापारः।
निद्राक्षयप्रेरणानुकूलः व्यापारः।
निःशेषम् उपयोगानुकूलः व्यापारः।

गृहादीनां निर्माणानुकूलव्यापारः।

Example

अद्य मया पञ्चशतरुप्यकमूल्यवन्ति वस्तूनि विक्रीतानि।
अस्माभिः अनिष्टरूढ्यः उच्चाट्यन्ते।
तेन हस्ताभ्यां कलशम् उद्धार्यते।
सः भारं शिरसि धारयति।
सः उपवेष्टुं सोहनम् आसनात् औत्थापयत्।
माता राहुलं प्रातःकाले प्रतिबोधयति।
कर्मकरः इदं गृहं निर्मातुं शतगोणिं वज्रचूर्णम् अव्ययत्।

कर्मकराः गृहं निर्माति।