Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Light Sanskrit Meaning

अगुरु, आभा, आलोकः, उद्दीपय, कान्तिः, छटा, छविः, छाया, ज्योतिः, झल्लिका, तेजः, त्विषा, त्विष्, दीपय, दीप्तिः, दूशानम्, द्युतिः, द्युत्, द्योतः, निभा, प्रकाशः, प्रकाश-उपकरणम्, प्रकाश्, प्रज्वलय, प्रदीपः, प्रद्युत्, प्रभा, भा, मरीचिः, महः, रुचिः, रुच्, लघु, वर्चः, शोचिः, शोभा, संधुक्षय ---, सन्धुक्षय, समिन्धय, स्पष्ट

Definition

सुस्पष्टरूपेण विना कञ्चित् विभ्रमम्।
मेघरहितः।
यस्य नाशः जातः।
तेजसा मण्डितम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यत् सुखेन कर्तुं शक्यते।
येन गुरूमुखात् दीक्षाग्रहणं न कृतम्।
प्रकाशेन युक्तः।
यः मलहीनः दोषरहितो वा।
ज्वलितः काष्ठः।
सा शक्तिः तत्त्वं

Example

भोः, अधुना यत् किम् अपि अहं वक्ष्यामि तत् सर्वं स्पष्टं वक्ष्यामि।
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
साधूनां ललाटः तेजोमण्डितः अस्ति।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्