Lightness Sanskrit Meaning
उर्मिः, उर्मी, तरङ्गः, विचिः, वीचिः, वीची, स्फूर्तिः
Definition
अग्नेः ऊर्ध्वगामि अर्चिः।
निकृष्टस्य अवस्था भावो वा।
यः स्त्रीसम्भोगाभिलाषी अस्ति।
अग्नेः बृहती ज्वाला।
कस्यापि कार्यार्थे मनसि जातः उत्साहः।
लघोः अवस्था भावो वा।
क्षुद्रस्य अवस्था।
कामवासनायां लिप्तः पुरुषः।
Example
तव कार्यम् एव तव निकृष्टतां दर्शयति।
सः कामुकः व्यक्तिः अस्ति।
यज्ञकुण्डस्था विभ्राष्टिः आकाशे गच्छति।
नीरजः प्रत्येकं कार्यं स्फूर्त्या करोति।
लघुत्वात् कोऽपि एतं भारम् उद्धरति।
अस्माभिः कस्यापि कृते क्षुद्रतायाः अनुभवः न करणीयः।
कामुकः जीवने सु
Danger in SanskritLukewarm in SanskritMuscle in SanskritHabitation in SanskritWeep in SanskritStep-up in SanskritLiquor in SanskritPhoebe in SanskritSeed in SanskritScene in SanskritUrbanized in SanskritFeigning in SanskritRed Coral in SanskritEarned in SanskritHealthy in SanskritUnsleeping in SanskritNarration in SanskritBenediction in SanskritAnnualry in SanskritExotic in Sanskrit