Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lightning Sanskrit Meaning

अचिरप्रभा, अशनिः, अस्थिरा, ऐरावती, क्षणप्रभा, चञ्चला, चपला, चिलमीलिका, तडित्, मेघप्रभा, वज्रस्फुलिङ्गः, विद्युत्, वीजा, शतह्रदा, शम्पा, सर्ज्जूः, सौदामनी, सौदामिनी, सौदाम्नी, ह्रादिनी

Definition


आम्रबीजगर्भस्थः सारः
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रकाशं तथा च घोषध्वनिं जनयति।
विशिष्टाभिः क्रियाभिः उत्पाद्यमाना एका शक्तिः यया वस्तुषु आकर्षणम् अपकर्षणं तापः प्रकाशश्च भवति।

Example


बालकः सारम् अत्ति
आकाशे विद्युत् देदीप्यते।
जलद्वारा अपि विद्युत् उत्पाद्यते।