Lightning Sanskrit Meaning
अचिरप्रभा, अशनिः, अस्थिरा, ऐरावती, क्षणप्रभा, चञ्चला, चपला, चिलमीलिका, तडित्, मेघप्रभा, वज्रस्फुलिङ्गः, विद्युत्, वीजा, शतह्रदा, शम्पा, सर्ज्जूः, सौदामनी, सौदामिनी, सौदाम्नी, ह्रादिनी
Definition
आम्रबीजगर्भस्थः सारः
पृथिव्याः वायुमण्डलस्थायाः वैद्युतायाः ऊर्जायाः उत्सर्गः यद् मेघानां घर्षणात् प्रादुर्भवति तथा च आकाशे प्रकाशं तथा च घोषध्वनिं जनयति।
विशिष्टाभिः क्रियाभिः उत्पाद्यमाना एका शक्तिः यया वस्तुषु आकर्षणम् अपकर्षणं तापः प्रकाशश्च भवति।
Example
बालकः सारम् अत्ति
आकाशे विद्युत् देदीप्यते।
जलद्वारा अपि विद्युत् उत्पाद्यते।
Charm in SanskritTake For in SanskritJoyful in SanskritArsehole in SanskritExpand in SanskritCruelty in SanskritDependent in SanskritFictitious in SanskritHandlock in SanskritUnrivalled in SanskritGarden Egg in SanskritCaravan in SanskritTriviality in SanskritPeaked in SanskritStretch in SanskritTry Out in SanskritLatter in SanskritFleece in SanskritSprinkling in SanskritAdorn in Sanskrit