Like Sanskrit Meaning
अभिरुच्, एतादृश, जुष्, प्री, रुच्, स्पृह्, स्वद्
Definition
समान इव दृश्यते असौ।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
सधर्मी।
प्रीत्यनुकूलः व्यापारः।
अनेन सदृशम्।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
येन प्रकारेण।
अनेन प्रकारेण।
Example
न स्पृहयामि अहं भोजनम् अद्य।
तेन सदृशः अन्यः वीरः अत्र नास्ति।
सः तस्य बालकान् प्रीणाति।
मम समीपे एतादृशं स्यूतं वर्तते।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
भवान् यथा वक्ति तद् न सम्यक् अस्ति।
इत्थं सः प्रतिदिनं कार्यरतः अस्ति।
Decorate in SanskritChapter in SanskritGibe in SanskritMistily in SanskritWinner in SanskritBearing in SanskritGround Tackle in SanskritDaylight in SanskritMule in SanskritMesmerism in SanskritPiece in SanskritEvilness in SanskritFog in SanskritDrive Out in SanskritBreak in SanskritEggplant in SanskritOkra in SanskritDictatorial in SanskritKaffir Corn in SanskritObjectionable in Sanskrit