Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Like Sanskrit Meaning

अभिरुच्, एतादृश, जुष्, प्री, रुच्, स्पृह्, स्वद्

Definition

समान इव दृश्यते असौ।
इच्छानुकूलः व्यापारः।
वस्तुविषयक-इच्छानुकूलव्यापारः।
सधर्मी।
प्रीत्यनुकूलः व्यापारः।
अनेन सदृशम्।
बहुषु वस्तुषु वाञ्छितानि वस्तूनि परिग्रहणानुकूलः व्यापारः।
येन प्रकारेण।
अनेन प्रकारेण।

Example

न स्पृहयामि अहं भोजनम् अद्य।
तेन सदृशः अन्यः वीरः अत्र नास्ति।
सः तस्य बालकान् प्रीणाति।
मम समीपे एतादृशं स्यूतं वर्तते।
वस्त्रापणात् अहं शाटिकानां दश वृणे।
भवान् यथा वक्ति तद् न सम्यक् अस्ति।
इत्थं सः प्रतिदिनं कार्यरतः अस्ति।