Lilliputian Sanskrit Meaning
तुच्छ, नगण्य
Definition
यस्य गणना न भवति।
दुर्गतं विनिर्गतं वा धनं यस्मात्।
न गण्यम्।
यद् अत्यन्तम् अपकृष्टम् अस्ति।
यस्य मात्रा अधिका नास्ति।
उपेक्षितुम् अर्हः।
यस्य कोऽपि विशेषः नास्ति।
मेषादिलोमात् विनिर्मितः तन्तुः यस्मात् और्णपटादयः निर्मीयन्ते।
यस्य त्यागः कृतः।
यः आकारे दीर्घः नास्ति।
Example
निर्धनः कष्टेन धनवान् अपि भवति।
अद्य सभायाम् असङ्ख्याः जनाः सन्ति।
तव अधमानि कृत्यानि दृष्ट्वा क्लान्तः अहम्।
ईश्वरनिर्मितं किमपि वस्तु उपेक्षणीयं नास्ति।
सीता और्णपटार्थे ऊर्णा अक्रीणात्।
तेन स्वस्य परित्यक्ता पत्नी
Soak in SanskritOrdinary in SanskritRbc in SanskritWith Pride in SanskritPlague in SanskritMilitary Man in SanskritFin in SanskritPalm in SanskritPulverised in SanskritUseful in SanskritProgramme in SanskritRapid in SanskritSerious in SanskritWay in SanskritClear-cut in SanskritSuck in SanskritQuarrel in SanskritSuggestion in SanskritTropical Zone in SanskritClove in Sanskrit