Lime Sanskrit Meaning
कर्करः, सुधा
Definition
चूर्णजनकक्षुद्रपाषाणदिखण्डम्।
बिन्दूरूपेण प्रस्रवणानुकूलः व्यापारः।
वृक्षप्रकारः यस्य फलानि अम्लानि सन्ति।
वर्तुलाकारं आम्लरसयुक्तं फलम्।
सिञ्चनस्य क्रिया।
Example
कर्करः भित्तिनिर्माणे उपयुज्यते।
क्लिन्नेभ्यः वस्त्रेभ्यः जलं गलति।
अस्माकं प्राङ्गणे वर्तमानः गम्भीरः फलितः।
जम्बीरे सी इति जीवनसत्वस्य मात्रा अधिका अस्ति।
रसस्य गलनस्य संरोधानन्तरं तालरसेन युक्तः घटः वृक्षात् अवरुह्यते।
Emerald in SanskritStuff in SanskritShaft Of Light in SanskritLower in SanskritFlesh in SanskritShiny in SanskritUndetermined in SanskritCaitra in SanskritGrocery in SanskritPrimal in SanskritEntreatingly in SanskritThirty-seventh in SanskritSubtraction in SanskritDasheen in SanskritSpan in SanskritAcquit in SanskritCut in SanskritPedagogy in SanskritSiva in SanskritBiology in Sanskrit