Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Limit Sanskrit Meaning

मर्यादा, सीमा

Definition

वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
कस्यापि प्रदेशस्य वस्तुनः वा विस्तारस्य अन्तिमा रेखा।

आनन्दस्य दुःखस्य वा सीमा।
कस्यापि प्रदेशस्य स्थानस्य वा अन्तिमा रेखा।
कस्यापि विस्तारस्य आयत्तिः ।

Example

त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते।
भारतदेशस्य सीम्नि सैनिकाः सन्ति।

अस्याः वार्तायाः श्रवणेन तस्य आनन्दस्य परिसीमा एव नास्ति।
सैनिकैः शत्रुसेना सीम्नः परे प्रेषिता।
एषा कुल्या एव मम ग्रामस्य