Limitation Sanskrit Meaning
मर्यादा, सीमा
Definition
वृक्षविशेषः, मादकद्रव्ययुक्तः वृक्षः आयुर्वेदे अस्य वातकफापहत्वम् आदि गुणाः प्रोक्ताः।
अल्पस्य अवस्था भावो वा।
गतो भावम् अभावम्।
सः गुणः यः असाधुः।
कस्यापि कार्यस्य पदार्थस्य वा इयत्ता याम् अनु तत् कार्यं सम्भवति।
केषुचन विध्यादिषु उत्पन्नां कठिनतां दूरीकर्तुं निश्चितं कृतं विधानम्।
कस्यापि विषयस्य अ
Example
त्रैलोक्ये विजयप्रदेति विजया श्रीदेवराजप्रिया।
समयस्य अप्राचुर्यात् अहम् तत्र गन्तुम् अशक्नवम्।
ग्रीष्मे जलस्य अभावः वर्तते। / सर्वेषामप्यभावे तु ब्राह्मणा रिक्थभागिनः।
दुर्गुणः सदा परिहर्तव्यः।
किमपि कार्यं मर्यादाम् अनतिक्रान्त्वा करणीयम्।/ अतिक्रान्तश्च मर्यादां काव्यैतत्कथ
Ununderstood in SanskritTramcar in SanskritPen in SanskritUnclogged in SanskritRecognise in SanskritDefender in SanskritRefugee in SanskritKnow in SanskritOldster in SanskritCompassion in SanskritCouple in SanskritDecease in SanskritPerturb in SanskritGenerously in SanskritSedge in SanskritBacking in SanskritGrace in SanskritPseudo in SanskritMorning Time in SanskritSummary in Sanskrit