Limp Sanskrit Meaning
शिथिल
Definition
यः नमनशीलः।
यस्मिन् क्षमता शक्तिः वा नास्ति।
यः दृढः नास्ति।
यस्मिन् बलं नास्ति।
आम्रप्रकारः यः काश्यां प्राप्यते।
यः कस्माद् अपि कारणात् मन्दायते।
यस्य पादौ सशक्तौ न स्तः।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
यत् संनखम् अविस्तृतं वा नास्ति।
यद् दृढं नास्ति।
यः दृढं बद्धः नास्त
Example
एषः दण्डः नम्रः।
वृद्धावस्थायां गात्राणि शिथिलानि भवन्ति।
दुर्बले पुरुषे अत्याचारः न करणीयः।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।
उद्विग्नः सः मन्दया गत्या अग्रे गच्छति।
पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
एषः लङ्गडा-आम्
Greece in SanskritDin in SanskritDolourous in SanskritHit in SanskritDecease in SanskritBeat in SanskritCompartmentalization in SanskritQuiver in SanskritWrongful Conduct in SanskritMendicancy in SanskritDrop in SanskritRoute in SanskritHamlet in SanskritUnaware in SanskritSighted in SanskritSaloon in SanskritObtainable in SanskritNet Profit in SanskritFigure in SanskritRepublic Of Mauritius in Sanskrit