Limpid Sanskrit Meaning
अच्छ, विमल, स्वच्छ
Definition
मेघरहितः।
यः मलहीनः दोषरहितो वा।
यः प्रकाशमानः अस्ति।
तद् वस्तु यस्मात् पारं द्रष्टुं शक्यते।
यद् नीलाभ्रेण मिहिकादिभ्यः वा आच्छादितं नास्ति ।
यस्मिन् कल्मषः न वर्तते ।
Example
निरभ्रे आकाशे रात्रौ नक्षत्रमणडलं शोभते।
तस्य वस्त्रणि अमलानि आसन् यद्यपि सः निर्धनः दृश्यते।
काचा इति पारदर्शकं वस्तु अस्ति।
प्रातःकालस्य अपेक्षया मध्याह्ने नभाः निरभ्राः आसन् ।
सर्वदा कल्मषरहितं जलं पातव्यम् ।
Mercury in SanskritDeath in SanskritDecked in SanskritAloofness in SanskritTrading in SanskritWrangle in SanskritBlistering in SanskritWhammy in SanskritBranch in SanskritMien in SanskritAdjustment in SanskritChintzy in SanskritGood in SanskritCook in SanskritPresent in SanskritIgnore in SanskritTime And Again in SanskritThief in SanskritContamination in SanskritIl in Sanskrit