Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Line Sanskrit Meaning

आलिख्, उद्यमः, उद्योगः, चर्म्मरेखा, जीविका, पंक्ति, भोजनपङ्क्तिः, रेखा, रेषा, लिख्, लेखा, वर्तिः, वृत्तिः, व्यवसायः

Definition

वस्तूनां निर्माणम् तथा च क्रयविक्रययोः कार्यम्।
सोद्देश्यं लिखितः उक्तः वा वचनोपन्यासः।
कांस्यतालसदृशं वाद्यम्।
कार्पासादिभिः विनिर्मितं दीर्घं तथा च सूत्रं यत् प्रायः बन्धनार्थे उपयुज्यते।
वस्तूनाम् उत्पादिका सनियमा रीतिः।
सजातीयवस्तूनां सक्रमं रचनायाः परम्परा।
भूमेः लघ

Example

रामस्य कष्टैः तस्य वाणिज्यम् अहोरात्रं वर्धतेतराम्।
यदा भ्रातुः विवाहस्य सन्देशः प्राप्तः तदा सः मुदितः।
कीर्तने बहूनि घनानि वाद्यन्ते।
ग्रामीणाः चोरं रज्ज्वा बध्नन्ति।
यूरिया निर्माणम् रासायनिकया प्रक्रियया भवति।
ग्रामीणे क्षेत्रे