Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Link Sanskrit Meaning

अनुबन्ध्, उपसन्धा, ग्रथ्, घट्, यु, युज्, संग्रन्थ्, सङ्ग्रन्थ्, संधा, संनियुज्, सन्धा, संपृच्, सम्पर्कः, सम्पृच्, सम्बन्ध्, संयुज्, संलग्नीकृ, संश्लेषय्, संसंज्

Definition

काव्यस्य अक्षरसङ्ख्यातः अर्थपूर्णविभागः।
कील्यते अनेन इति।
किम् अपि वस्तु अवलम्बनार्थे रोधनार्य़े वा उपयुज्यमानः कीलः।

क्रमेण जायमानायासु घटनासु प्रत्येकः ।
द्वयोः वस्तूषु येन सन्धिः भवति सः माध्यमः ।

Example

सीता स्वरचितस्य काव्यस्य एकं श्लोकं अश्रावयत्।/ शोकार्तस्य मे श्लोको भवतु नान्यथा।
अर्गलया सह वृषभः धावति।
सः अर्गलां कीलके निधाय तस्मिन् तालकं निक्षिप्य द्वारम् अप्यदधात् ।

एतदपि अस्य घटनाक्रमस्य एकः भागः ।
यू-एन्-एल् इति द्वयोः भाषयोः कृते योजकः अस्ति ।