Linseed Sanskrit Meaning
अतसी, उमा, क्षुमा, क्षौमी, चणका, देवी, नदगन्धा, नीलपुष्पिका, पिछिला, मदोत्कटा, रुद्रपत्नी, सुनीला, सुवर्चला, हैमवती
Definition
सस्यविशेषः, कृष्णपुष्पवान् क्षुद्रवृक्षः यस्य तैलदानि बीजानि सन्ति।
धान्य-विशेषः, कृष्ण-पुष्प-क्षुद्र-वृक्षस्य तैलदाः बीजाः (आयुर्वेदे अस्य उष्णत्व-तिक्तत्व-अम्लत्वादयः गुणाः प्रोक्ताः वातहारित्वं श्लेष्म-पित्तकारित्वं च)
Example
अतस्यः पक्वेभ्यः बीजेभ्यः तैलं निकृष्यते।
अतसी मधुरा तिक्ता स्निग्धा पाके कटुर्गुरु [श क]
Efface in SanskritApt in SanskritHouse in SanskritIntermediator in SanskritCauliflower in SanskritThwarted in SanskritDaydream in SanskritShade in SanskritTie in SanskritSupplicant in SanskritBrainwave in SanskritLion in SanskritParry in SanskritMixed in SanskritPostal Order in SanskritBetel Palm in SanskritAppear in SanskritChop-chop in SanskritSmoke in SanskritSaltpetre in Sanskrit