Lion Sanskrit Meaning
अरण्यराज्, अरण्यराट्, इभमाचलः, इभारिः, करिदारकः, करिमाचलः, कलङ्कषः, कुञ्जरारातिः, केशरी, केशी, केसरी, क्रव्यादः, गजारिः, जटिलः, द्विरदान्तकः, नखायुध, पञ्चमुखः, पञ्चवक्त्रः, पञ्चशिखः, पञ्चाननः, पञ्चास्यः, पलङ्कषः, पशुपतिः, पशुराजः, भारिः, भीमनादः, भीमविक्रान्तः, मृगपतिः, मृगराजः, मृगराट्, मृगरिपुः, मृगारिः, मृगेन्द्रः, वनराजः, व्यालः, शार्दूलः, सटाङ्कः, सिंहः, हपिः, हर्य्यक्षः, हस्तिकक्ष्यः
Definition
मेषादिद्वादशराश्यान्तर्गतः पञ्चमः राशिः स च मघापूर्वफल्गुनीसमुदायोत्तरफल्गुनीप्रथमपादेन भवति।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान् पशुः।
गझल इत्याख्या उर्दूकाव्यप्रकारस्य पङ्क्तिद्वयम्।
वन्यपशुः- मार्जारजातीयः हिंस्रः तथा च बलवान पशुः।
यः बलवान् अस्ति तथा च यः वीरायते।
वन्यहिंस्रपशुविशेषः।
सिंहजातीयः नरः वन्यपश
Example
अधुना सूर्यः सिंहे अस्ति।
तेन शेरः पठितः।
लुब्धकस्य बाणेन व्याघ्रः आहतः।
सोहराबः रुस्तमः च द्वौ वीरौ युध्येते।
सङ्गीतज्ञः सिंहरागस्य विशेषतां विशदीकरोति।
प्राणिसङ्ग्रहालये द्वौ व्याघ्रौ तथा च एका व्याघ्री आसी