Lip Sanskrit Meaning
ओष्ठः, दन्तवस्त्रम्, दन्तवासः, रदछदः, रदनच्छदः
Definition
कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
आयतेः अन्तः।
अवयवविशेषः, उष्यते दह्यते उष्णाहारेण इति दन्ताच्छादकावयवः।
नद्याः जलाशयस्य वा समीपस्थानम्।
वस्त्रस्य सः अन्तीमः भागः यस्मिन् वस्त्रं शोभयितुं विविधानां प्रकाराणां वस्तूनि वर्तन्ते ।
Example
अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
भवत्याः शाटिकायाः उपान्तं कण्टके लग्नम्।
आसन्ने मरणे श्यामस्य ओष्ठयोः तस्य पुत्रस्य नाम एव आसीत्।
सः नद्याः तीरे नौकां प्रतीक्षते।
तस्याः पोशाखस्य वस्त्रदशायां सुन्दरः तन्तुः अस्ति ।
Hate in SanskritWhite Blood Cell in SanskritDependent in SanskritHindquarters in SanskritLink Up in SanskritBuddha in SanskritCommutation in SanskritChew The Fat in SanskritDugout Canoe in SanskritChance in SanskritSweetness in SanskritBumblebee in SanskritBrinjal in SanskritSesbania Grandiflora in SanskritPeck in SanskritMuscle in SanskritFall Out in SanskritStealer in SanskritBlue Lotus in SanskritOral Fissure in Sanskrit