Liquid Sanskrit Meaning
द्रवः, द्रवद्रव्यः, रसः
Definition
यस्मिन् गतिः अस्ति।
सः पदार्थः यस्मिन् तारल्यम् अस्ति।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यः विस्मयान्वितः।
जलसदृशं निःसरणवत्।
यः जीर्णः।
जलेन परिपूर्णः।
मृदु वा स्निग्धम्।
यद् द्रवरूपे परिवर्तितम्।
Example
अभिष्यन्दे जले जन्तवः न सन्ति।
जलं द्रवः अस्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
द्रवः पात्रस्य आकारं गृह्णाति।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।
वर्षाधिक्यात् सम्पूर्णं क्षेत्रं जलमयम् अभवत्।
शिशूनां मसृ
Attempt in SanskritByproduct in SanskritOne-sided in SanskritVagina in SanskritBattle in SanskritKill in SanskritAwaken in SanskritLibra The Scales in SanskritRainbow in SanskritMenstruation in SanskritSuccessfulness in SanskritCerebration in SanskritGroup in SanskritUnseemly in SanskritSyzygium Aromaticum in SanskritHalting in SanskritBooze in SanskritLocomotive in SanskritHostility in SanskritMagnanimous in Sanskrit