Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Liquid Sanskrit Meaning

द्रवः, द्रवद्रव्यः, रसः

Definition

यस्मिन् गतिः अस्ति।
सः पदार्थः यस्मिन् तारल्यम् अस्ति।
यस्य विभाजनं जातम् यद् विभक्तं वा।
यः विस्मयान्वितः।
जलसदृशं निःसरणवत्।
यः जीर्णः।

जलेन परिपूर्णः।
मृदु वा स्निग्धम्।
यद् द्रवरूपे परिवर्तितम्।

Example

अभिष्यन्दे जले जन्तवः न सन्ति।
जलं द्रवः अस्ति।
प्राचीने काले समाजः नैकेषु विभागेषु विभाजितः आसीत्।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
द्रवः पात्रस्य आकारं गृह्णाति।
दारिद्र्यात् रीता विदीर्णानि वस्त्राणि धारयति।

वर्षाधिक्यात् सम्पूर्णं क्षेत्रं जलमयम् अभवत्।
शिशूनां मसृ