Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lissome Sanskrit Meaning

नम्र

Definition

अल्पेनापि बलेन यः निष्पीड्यते।
यः नमनशीलः।
तेजोयुक्तम्।
बलेन सह।
कान्तेः शोभा।
विद्युत् तथा च अग्नेः उत्पन्ना शक्तिः यस्याः प्रभावात् कानिचन घनानि वस्तूनि अभिविलीयन्ते अथवा द्रवाः बाष्पीभवन्ति तथा च मानवादिपशवः दाहम् अनुभवन्ति।
यस्य मूल्यम् न्यूनं जातम्।
यस्मिन् ओजः अस्ति

Example

एषः आम्रः पेलवः अस्ति।
एषः दण्डः नम्रः।
अस्य कार्यार्थे तीक्ष्णा बुद्धिः अपेक्ष्यते।
तस्य आभा मुखोपरि दृश्यते।
उष्णतया हस्तम् अदहत्।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति