Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

List Sanskrit Meaning

अनुक्रमणिका, आवलिः, आवली, परिगणना, परिसङ्ख्या, सूचिः, सूची

Definition

कस्यापि वस्तुनः दैर्घ्यस्य अवधिः।
विषयस्य मुख्यविन्दुनां क्रमशः रचनायाः सूचना।
कृषीक्षेत्रादिषु सीम्नः सूचकः मृदादीनां चयः।
उर्ध्वभागस्य अधोमुखीभवनानुकूलः व्यापारः।
पराजयस्वीकृत्यनुकूलः व्यापारः।
वस्त्रसीवनार्थं करणम् यस्य अग्रभागः वेधनाय तीक्ष्णः तथा च पार्श्वभ

Example

अस्याः स्थाल्याः प्रान्तः क्षीणः अस्ति।
तेन क्रीतानां वस्तूनां सूचिः कृता।
कृषीक्षेत्रस्य भ्रातृषु जातेन विभाजनेन नैकाः अलम्बुषाः बद्धाः।
फलानां भारेण वृक्षः अवनमति।
पाकिस्तानदेशस्य सेना भारतीयसेनायाः पुरतः स्वस्य पराजयम् अन्वमन्यत।
सीवनकाले सीतायाः हस्ते सूचिः व्यतुदत्।/ ""विव्यथ भरतः