Listening Sanskrit Meaning
अभिश्रावः, आकर्णनम्, आश्रुतिः, उपकर्णनम्, उपश्रुतिः, श्रावः, श्रुतम्, श्रुतिः, संश्रवः, संश्रवणम्
Definition
उच्चारितानां शब्दानां कर्णयोः ग्रहणपूर्वकः अवधारणानुकूलः व्यापारः।
श्रवणस्य क्रिया भावः वा।
श्रवणस्य क्रिया।
श्रवणस्य क्रिया
श्रवणक्रिया
Example
सः सत्यनारायणकथाम् अशृणोत्।
सुवचनानाम् आकर्णनं कर्तुम् एव कर्णौ स्तः।
राज्ञा आरोपिणः किमपि उत्तरं न श्रुतम्।
Daughter-in-law in SanskritSmall in SanskritPetitioner in SanskritGrace in SanskritCharcoal in SanskritImpairment in SanskritYes in SanskritRancour in SanskritSplendour in SanskritKingdom Of Nepal in SanskritWonder in SanskritHump in SanskritShoes in SanskritDad in SanskritSaffron in SanskritSept in SanskritHonest in SanskritGettable in SanskritHolier-than-thou in SanskritLaxative in Sanskrit