Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lit Sanskrit Meaning

उज्वलित, दीप्तिमत्, प्रकाशित, प्रदीप्त, साहित्यम्, साहित्यशास्त्रम्

Definition

तेजसा मण्डितम्।
यस्य ज्ञानं जातम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यस्य प्रकाशनं जातम्।
यद् प्रकाश्यते।

Example

साधूनां ललाटः तेजोमण्डितः अस्ति।
मया ज्ञातम् एतद्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
श्रीवास्तवमहोदयेन स्वस्य नूतनं प्रकाशितं पुस्तकं मह्यं दत्तम्।
सूर्यकिरणैः प्रकाशिते शशिनि तैग्म्यं नास्ति।