Lit Sanskrit Meaning
उज्वलित, दीप्तिमत्, प्रकाशित, प्रदीप्त, साहित्यम्, साहित्यशास्त्रम्
Definition
तेजसा मण्डितम्।
यस्य ज्ञानं जातम्।
यद् केन अपि व्यवधानेन विना सम्पूर्णतया दृश्यते स्पष्टीकरोति वा।
यस्य प्रकाशनं जातम्।
यद् प्रकाश्यते।
Example
साधूनां ललाटः तेजोमण्डितः अस्ति।
मया ज्ञातम् एतद्।
आचार्यः छात्रान् पाचनतन्त्रं कृष्णफलके तस्य सुस्पष्टं चित्रम् आलिख्य पाठितवान्।
श्रीवास्तवमहोदयेन स्वस्य नूतनं प्रकाशितं पुस्तकं मह्यं दत्तम्।
सूर्यकिरणैः प्रकाशिते शशिनि तैग्म्यं नास्ति।
Mess in SanskritReasoned in SanskritJourneying in SanskritTidy in SanskritHg in SanskritEtched in SanskritWing in SanskritLock in SanskritEnwrapped in SanskritMessenger in SanskritMade in SanskritIntransitive Verb in SanskritNasturtium in SanskritContract in SanskritKama in SanskritDialect in SanskritShoot The Breeze in SanskritFragile in SanskritChemist in SanskritPunk in Sanskrit