Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Literature Sanskrit Meaning

साहित्य-कृतिः, साहित्यम्, साहित्यशास्त्रम्

Definition

कस्यापि भाषायाः देशस्य वा ग्रन्थकाव्यादीनां समूहः।
यस्योपरि मुद्रा अङ्किता।
यस्य मुद्रणं जातम्।
विद्याशाखाविशेषः. यस्मिन् मनुष्यकृतानां श्लोकामयानां गद्यानां वा काव्यानां तथा अलङ्कारादीनां तेषां वृत्तीनां च अध्ययनं क्रियते
कस्यापि विषयेण कविना लेखकेन सम्बन्धितानां ग्रन्थानां लेखानां वा समूहः।

Example

साहित्यं समाजस्य दर्पणं अस्ति।
अधिकारिणा लिपिकस्य माध्यमेन मुद्राङ्किते कर्गजे हस्ताक्षरं कृतम्।
एतद् पुस्तकं शासनस्य मुद्रालये मुद्रितम् अस्ति।
तेन साहित्ये कोविदपदवी सम्प्राप्ता।
हिन्दीभाषायां तुलसीमहोदयस्य साहित्यस्य विशेषं स्थानम् अस्ति।