Lithesome Sanskrit Meaning
नम्र
Definition
अल्पेनापि बलेन यः निष्पीड्यते।
यः नमनशीलः।
यस्य मूल्यम् न्यूनं जातम्।
यस्मिन् बलं नास्ति।
यद् परूषं कठिनं वा नास्ति।
यः दृढं नास्ति।
नन्तुम् अर्हः।
यस्य पचने काठिन्यं नास्ति।
यस्मिन् स्त्रियं भोक्तुं शक्तिः नास्ति अल्पा वा अस्ति।
यस्मिन् कठोरता नास्ति।
यस्मिन् अधिका उग
Example
एषः आम्रः पेलवः अस्ति।
एषः दण्डः नम्रः।
दुर्बले पुरुषे अत्याचारः न करणीयः।
तस्याः हस्तौ अतीव मृदू स्तः।
सुकुमाराणि वस्तूनि अनायासेन भिद्यन्ते।
माता पिता तथा च गुरुः वन्दनीयः अस्ति।
कृशरः सुपाच्यं भोजनम् अस्ति।
खिचडी इति एकं सुपाच्यं
Meteor in SanskritNonflowering in SanskritPessimism in SanskritAwful in SanskritSupport in SanskritBooze in SanskritResponsibleness in SanskritPatriot in SanskritJak in SanskritStretch Out in SanskritOrganic Structure in SanskritLignified in SanskritMourn in SanskritParadise in SanskritRepresentative in SanskritSail in SanskritUs Congress in SanskritFemale in SanskritEquus Caballus in SanskritPretense in Sanskrit