Little Sanskrit Meaning
अचिर, अल्प, अल्पभागः, अल्पम्, अल्पांशः, आंशिक, ईषत्, किञ्चित्, तुच्छ, नगण्य, न्यून, प्रतनुः, मनाक्, मित, लघु, लाघविक, स्तोकम्
Definition
यद् अत्यन्तम् अल्पम् अस्ति।
यस्य मात्रा अधिका नास्ति।
यद् महत्तवपूर्णं नास्ति।
अल्पः अंशः।
यः पश्चात् जातः।
यस्य शरीरस्य आकारः ह्रस्वः अस्ति।
वृद्धस्य अवस्था।
अत्यल्पया मात्रया।
प्रतिज्ञायाः भञ्जनस्य क्रिया।
खण्डनस्य क्रिया।
स्वल्पमात्राया
Example
अत्यल्पा वर्षा जाता अतः धान्यस्य वपनं विलम्बेन जातम्।
महत्त्वहीने कार्ये कालापव्ययं मा कुरु।
अस्य क्षेत्रस्य अल्पकः भागः आप्लवेन पीडितः।
लक्ष्मणः रामस्य अनुजः भ्राता आसीत्।
वामनः पुरुषः उत्प
Wood Coal in SanskritPaste in SanskritBlack-eyed Pea in SanskritChinese Parsley in SanskritGood in SanskritPhilanthropic Gift in SanskritHard Times in SanskritCut Off in SanskritRetrograde in SanskritLight in SanskritPallid in SanskritDrifting in SanskritDie Out in SanskritEggplant in SanskritHoney in SanskritVerbiage in SanskritWatch in SanskritHonest in SanskritWalk in SanskritCry in Sanskrit