Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Live Sanskrit Meaning

अवगम्, अवबुध्, चेतनः, जन्तुः, जन्मी, जन्युः, जीवितम्, जीव्, ज्ञा, प्राण्, बुध्, वस्, विद्, वृत्, शरीरी

Definition

यस्मिन् प्राणाः सन्ति।
तेजसा मण्डितम्।
यस्मिन् जीवः अस्ति।
यत् सुखेन कर्तुं शक्यते।
प्राणविशिष्टः।
यः शरीरेण युक्तः।
पृष्ठेन शयानः।
यः चेतनया युक्तः अस्ति।
वर्तमानसम्बन्धि।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
धर्मग्रन्थेषु वर्णितं अमरत्वजनकं द्रवपदार्थः।
प्राणधारणव्यापारः।
अतिशयित

Example

पृथिव्यां नैके प्राणिनः सन्ति। / कर्मात्मनाञ्च देवानां सः असृजत् प्राणिनां प्रभुः।साध्यानाञ्च गणं सूक्ष्मं यज्ञञ्चैव सनातनम्।
साधूनां ललाटः तेजोमण्डितः अस्ति।
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
ईश्वरस्य प्राप्त्यये भक्ति इति सुगमो मार्गः।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
अहम् एकः शरीरी जीवः