Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lively Sanskrit Meaning

ससत्त्व

Definition

यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
यः कस्मिन्नपि कार्ये रतः अस्ति।
यस्मिन् ओजः अस्ति।
यः नित्य प्रसन्नः तथा च सक्रियः अस्ति।
सत्त्वयुक्तः।
यः प्राणीति।
पुनः जीवनदानम्।

Example

जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
प्रफुल्लस्य मनुष्यस्य जीवनम् आनन्ददायि वर्तते।
किशोरस्य रामलीलायां ससत्त्वः अभिनयः सर्वेभ्यः रोचते।
जीवितस्य विषये स