Lively Sanskrit Meaning
ससत्त्व
Definition
यस्मिन् जीवः अस्ति।
प्राणविशिष्टः।
यः कस्मिन्नपि कार्ये रतः अस्ति।
यस्मिन् ओजः अस्ति।
यः नित्य प्रसन्नः तथा च सक्रियः अस्ति।
सत्त्वयुक्तः।
यः प्राणीति।
पुनः जीवनदानम्।
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
अस्मिन् विश्वे नैके प्राणिनः सन्ति।
उत्साही व्यक्तिः किम् अपि कार्यं शीघ्रं सम्पूर्णतां नयति।
प्रफुल्लस्य मनुष्यस्य जीवनम् आनन्ददायि वर्तते।
किशोरस्य रामलीलायां ससत्त्वः अभिनयः सर्वेभ्यः रोचते।
जीवितस्य विषये स
Vituperation in SanskritTaxation in SanskritHatchet Job in SanskritEdible in SanskritUsage in SanskritAgain in SanskritMeeting in SanskritPure in SanskritCommand in SanskritTRUE in SanskritLicense in SanskritInfeasible in SanskritObstinance in SanskritCell Nucleus in SanskritStairway in SanskritUnsmooth in SanskritSaid in SanskritIdeal in SanskritAtomic Number 16 in SanskritArticle Of Clothing in Sanskrit