Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Liver Sanskrit Meaning

करण्डा, कालकम्, कालखञ्जम्, कालखण्डम्, कालेयम्, महास्नायु, यकृत्

Definition

अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
अवयवविशेषः, कुक्षेर्दक्षिणभागस्थमांसखण्डः।

Example

हृदयस्य स्थानम् उरसि वर्तते।
त्रिदोषसंश्रितं यकृत्।