Liver Sanskrit Meaning
करण्डा, कालकम्, कालखञ्जम्, कालखण्डम्, कालेयम्, महास्नायु, यकृत्
Definition
अवयवविशेषः, उरसि वामभागे वर्तमानः अवयवः यतः शुद्धं रुधिरं शरीरे अन्याः धमनीः प्रतिगच्छति।
चित्तस्य सः भावः यः निर्भयतया महत्तरं कार्यं कर्तुं प्रवर्तयति।
अवयवविशेषः, कुक्षेर्दक्षिणभागस्थमांसखण्डः।
Example
हृदयस्य स्थानम् उरसि वर्तते।
त्रिदोषसंश्रितं यकृत्।
Oral Fissure in SanskritMoney in SanskritStalwart in SanskritTake Back in SanskritTout in SanskritShrivel in SanskritConclude in SanskritShaft Of Light in SanskritYear in SanskritElettaria Cardamomum in SanskritPutting To Death in SanskritPellucid in SanskritLower Rank in SanskritUnintelligent in SanskritInviolable in SanskritKeenness in SanskritBark in SanskritRaptus in SanskritHero in SanskritWords in Sanskrit