Living Sanskrit Meaning
ऊर्जः, जीवः, जीवकः, जीवनम्, जीवितः, प्राणयुतः, प्राणोपेतः।, सजीवः
Definition
यस्मिन् जीवः अस्ति।
जीवितार्थे कृतं कर्म।
यः कस्मिन्नपि कार्ये रतः अस्ति।
जीवनस्य निर्वाहः।
यः प्राणीति।
यस्य ह्रासः न जातः।
Example
जीवितानां प्राणिनाम् आन्तरिकवृद्धिः भवति।
तेन वस्त्रविक्रयणेन सह अन्यः उद्योगः अपि आरब्धः।
कृषिः इत्येव तस्य जीविकायाः साधनम्।
जीवितस्य विषये स्मृतिलेखनं साहसम् एव।
संरक्षणस्य अभावात् भारतदेशस्य नैके अलुप्ताः कशेरुकिणः जन्तवः लुप्ताः भविष्यन्ति।
Rebellion in SanskritUnlettered in SanskritGrad in SanskritGood in SanskritInactive in SanskritCataclysm in SanskritUnderbred in SanskritSmasher in SanskritCommixture in SanskritTake in SanskritBlaze in SanskritHealthy in SanskritUnsanctified in SanskritExpound in SanskritSlaughter in SanskritMicturate in SanskritTorrid Zone in SanskritPiss in SanskritToad Frog in SanskritLooking At in Sanskrit