Load Sanskrit Meaning
आरोपय, निधा, निवेशय, न्यस्, भारः, स्थापय
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
कमपि आश्रित्य व्यर्थमेव जीवनयापनम्।
अनुचितं कार्यं स्वानुकूलीकरणाय अनुचितरीत्या प्रदत्तं धनद्रव्यादिकम्।
ऋणादीनां शोधनानुकूलः व्यापारः।
पूरणानुकूलः व्यापारः।
यद् कस्यचित् उपरि स्थाप्यते।
कस्यचित् वस्तुनः भारस्य परिमाणः।
पूरणस्य क्रिया।
कस्मिन् अपि स्थाने वस्त्वादिन्यस
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
कर्महीनः पुरुषः पृथिव्यां भारः एव।
सः अपप्रदानं स्वीकुर्वन् प्रतिगृहीतः।
विद्युतः देयकम् अनन्तरं देयम् आदौ मम ऋणं शुध्यताम्।
कर्मकरैः मार्गस्थं विवरं पूर्यते।
कति भारः अस्य वस्तुनः।
गोण्यां धान्यस्य
Rancour in SanskritMutely in SanskritHot in SanskritDeliberation in SanskritCucumis Melo in SanskritCore in SanskritEsteem in SanskritRespect in SanskritComplete in SanskritFresh in SanskritFriend in SanskritEugenia Caryophyllatum in SanskritSpeedily in SanskritDactyl in SanskritGautama Siddhartha in SanskritStaying Power in SanskritKernel in SanskritMerged in SanskritDissolute in SanskritExtolment in Sanskrit