Loaded Sanskrit Meaning
दुर्भर, फलवत्, भारिन्, भूरिभार, सम्भृत, सुभृत, सुसमाहित
Definition
यस्मिन् न्यूनं नास्ति।
मदोन्मत्तःसुरामत्तः।
यद् आमुखं पूर्णम्।
येन मद्यं पीतम्।
येन मदिरा पीता।
यस्मिन् भारः अस्ति।
यः कस्यापि भारं वहति (यथा शाखा फलानां भारं वहति तथा)।
यस्य आभ्यन्तरः भागः रिक्तः नास्ति ।
Example
मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
तडागः जलेन आपूरितः अस्ति।
सः पूर्णतः प्रमत्तः आसीत्।
बहुफलत्वात् भारिण्यः वृक्षशाखाः अभिनमन्ति।
तया लाक्षया पूरितानि कङ्कणानि निर्मितानि ।
Good Luck in SanskritNorm in SanskritGo Away in SanskritEsthetics in SanskritSpoken Communication in SanskritLook For in SanskritSaltpetre in SanskritCon in SanskritLand in SanskritCharioteer in SanskritRejoice in SanskritMight in SanskritMantrap in SanskritTwisting in SanskritWorry in SanskritCritic in SanskritNumberless in SanskritVerboten in SanskritGreatness in SanskritGriddle in Sanskrit