Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Loaded Sanskrit Meaning

दुर्भर, फलवत्, भारिन्, भूरिभार, सम्भृत, सुभृत, सुसमाहित

Definition

यस्मिन् न्यूनं नास्ति।
मदोन्मत्तःसुरामत्तः।
यद् आमुखं पूर्णम्।
येन मद्यं पीतम्।
येन मदिरा पीता।

यस्मिन् भारः अस्ति।
यः कस्यापि भारं वहति (यथा शाखा फलानां भारं वहति तथा)।
यस्य आभ्यन्तरः भागः रिक्तः नास्ति ।

Example

मदोन्मत्तः व्यक्तिः जल्पनम् अकरोत्।
तडागः जलेन आपूरितः अस्ति।
सः पूर्णतः प्रमत्तः आसीत्।

बहुफलत्वात् भारिण्यः वृक्षशाखाः अभिनमन्ति।
तया लाक्षया पूरितानि कङ्कणानि निर्मितानि ।