Loadstone Sanskrit Meaning
कान्तपाषाणः, कान्तलोहम्, चुम्बकः
Definition
रासायनिकधातुविशेषः, अयस्सु कान्तः प्रस्तरभेदः।
यः चुम्बति
साधनविशेषः, विशिष्टकार्यार्थे विनिर्मितः चुम्बकस्य गुणधर्मयुक्तः खण्डः, यस्य चुम्बनक्षमता न कदापि क्षीयते
Example
अयस्कारः अयस्कान्तेन सूक्ष्मलोहकणान् उञ्छति।
चुम्बकः स्नेहात् बालकस्य ललाटं गण्डं च पुनः पुनः चुम्बति
कान्तलोहः लोहम् आकर्षति
Marching in SanskritAsthma in SanskritInexplicit in SanskritPhylogenesis in SanskritConjunct in SanskritFearful in SanskritBlockage in SanskritReach in SanskritRemainder in SanskritNo-count in SanskritEmerald in SanskritPleasant in SanskritMingy in SanskritGain in SanskritMisery in SanskritWan in SanskritCognition in SanskritQuarter in SanskritRest in SanskritCounselling in Sanskrit