Loathsome Sanskrit Meaning
जुगुप्सु
Definition
यः घृणां करोति।
यः प्रियः नास्ति।
यः पापं करोति।
घृणार्थे योग्यः।
यः स्वस्य उग्रतया कठोरतया अनौचित्येन वा सह्यं नास्ति।
यः रुचिकरः नास्ति।
साहित्यशास्त्रे वर्तमानेषु नवरसेषु सप्तमः रसः यः रक्तमांसास्थिमेदमृतशरीरादीन् घृणितान् पदार्थान् दृष्ट्वा तेषां वर्णनं श्रुत्वा वा मनसि उत्पाद्यमानया घृणया उत्पद्यते।
Example
भगवते जुगुप्सुः व्यक्तिः प्रियः नास्ति।
अप्रियं वचनं मा वद।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
भ्रूणहत्या एकः घृणितः अपराधः।
तस्य कटुभाषणं मम कृते असह्यम् अस्ति।
अरुचिकरं कार्
Asker in SanskritContribution in SanskritVacillate in SanskritRamose in SanskritMagnetic North in SanskritCarrot in SanskritEggplant Bush in SanskritOrange in SanskritJokester in SanskritAgni in SanskritDefense in SanskritIi in SanskritDeodar Cedar in SanskritChemist in SanskritAsin in SanskritIcy in SanskritCalumny in SanskritCrookback in SanskritVariety in SanskritDefinition in Sanskrit