Local Sanskrit Meaning
स्थानिक, स्थानीय
Definition
यद् स्वदेशे उत्पन्नं निर्मितं वा।
यस्य सीमा निर्धारिता अङ्किता वा।
यस्य अवधिः सुनिश्चितः।
देशसम्बन्धी।
युक्तायाः सीम्नः अन्तरे।
स्थानसम्बन्धी।
यद् तस्मिन् एव क्षेत्रे प्रथमं कल्प्यते दृश्यते प्राप्यते वा।
Example
देशजानि वस्तूनि उपयुज्येरन्।
अस्मिन् सीमाङ्किते प्रदेशे प्रवेशः निषिद्धः अस्ति।
भारतस्य सर्वे अपि प्रान्ताः नियताः सन्ति।
उत्तरीयम् अन्तरीयम् इति भारते देशीयः वेशः अस्ति।
नियतेन व्ययेन आर्थिकसंकटात् उत्तरितुं शक्यते।
एतत् बनारसनगरस्य स्थानीयं सम
Beggary in SanskritSycamore in SanskritPlant in SanskritMuch in SanskritAsin in SanskritEnwrapped in SanskritOutwear in SanskritAfterwards in SanskritSun in SanskritPrivateness in SanskritNutritionist's Calorie in SanskritMillion in SanskritLogician in SanskritUnappreciative in SanskritSn in SanskritMane in SanskritExcess in SanskritFury in SanskritHigh-handedness in SanskritClack in Sanskrit