Location Sanskrit Meaning
प्रतिष्ठापना, स्थापना
Definition
निश्चितः भूभागः यत्र कश्चन प्राकृतिकः विशेषः जनानां वसतिः वा भवति।
संस्थादिषु अधिकारानुसारं स्थानम्।
कस्यापि तलस्य भागः।
मनसि वर्तमानः अमूर्तः अवकाशः।
निश्चितं निर्दिष्टं स्थानं वा।
एका विशेषस्थितिः।
स्थीयते अत्र
Example
काशी इति हिन्दूनां धार्मिकं स्थलम्।
भवान् अस्यां संस्थायां किं पदं भूषयति।
मम मनसि भवतः महत्त्वपूर्णं स्थानम् अस्ति।
गृहे किमपि वस्तु स्वस्य देशे नास्ति।
मम परिस्थित्यां भवान् किं कुर्यात्।
स्वस्य स्थानं न परित्यजेत।
Hotness in SanskritStab in SanskritCoupon in SanskritSorry in SanskritContagious in SanskritCastrate in SanskritRotation in SanskritMuscle in SanskritTit in SanskritDevolve in SanskritLeave Out in SanskritPanthera Leo in SanskritSearch Engine in SanskritSomber in SanskritAwaken in SanskritTrigonella Foenumgraecum in SanskritFrightening in SanskritBuy The Farm in SanskritHirudinean in SanskritSubtract in Sanskrit