Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lock Sanskrit Meaning

अर्गलम्, तालः, तालकम्, तालयन्त्रम्, द्वारकीलः, वितण्डः

Definition

धातुनिर्मितं द्वारयन्त्रम्।
समस्याभिः ग्रस्तानुकूलः व्यापारः।
आवर्तनेन आसञ्जनानुकूलः व्यापारः।
केशानां कलापिः।
बहुषु एकः।
कार्यनिरतानुकूलः व्यापारः।
विवादजनकः वितण्डनानुकूलव्यापारः।
तद् वस्तु येन किमपि बध्यते।
एकस्मिन् स्थाने बद्धानां वस्तूनां समुहः।
वस्त्रस्य सा रज्जुः या शरीरे सम्यक्तया वस्त्रधारणार्थे उपयुक्ता अस्ति।
कस्यचन वस्

Example

कुञ्चिकायाः अलाभात् मया सन्दुकं भिद्यते।
स्मितायाः गृहं गत्वा अहं तस्याः परिवारस्य समस्याभिः अवारुध्ये।
सूत्रं संश्लिष्यति।
प्रत्येकः पुरुषः परीक्ष्यते।
अहम् अस्मिन् प्रश्ने व्याप्रिये।
सः लोहस्य यष्टिम् अवनमयति।
भूमिविभाजनसमये श्यामः भ्रातृभिः सह कलहायते।
सः इदानीमपि पादत्रस्य काचनं बद्धुम् असमर्थः।
कुञ्चिकाया