Locomotive Sanskrit Meaning
गत्वरः, चरिष्णुः, चालकः, सृत्वरः
Definition
तद् यन्त्रं यद् अङ्गारविद्युदादिभिः निर्मितया शक्त्या सञ्चलति तथा च अन्यान् यन्त्रान् सञ्चालयति।
लोहपथगामिन्यः पथिकयानानाम् अग्रधुरीणं यन्त्रम् यद् लोहपथगामिनीं स्थानान्तरगमनशक्तिं प्रयच्छति।
Example
गन्त्रस्य कार्ये बाधाद् विमानम् अवतीर्यते।
गत्वरः लोहपथगामिनीम् आबध्यते।
Doubtfulness in SanskritProcurable in SanskritDistant in SanskritSprinkling in SanskritInnovational in SanskritHuman Death in SanskritStrong Drink in SanskritDead End in SanskritBooze in SanskritRemove in SanskritVegetable Hummingbird in SanskritGrouping in SanskritFleece in SanskritFog in SanskritPrestige in SanskritAureate in SanskritOne Thousand in SanskritAnger in SanskritJam in SanskritSaid in Sanskrit