Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lodestone Sanskrit Meaning

कान्तपाषाणः, कान्तलोहम्, चुम्बकः

Definition

रासायनिकधातुविशेषः, अयस्सु कान्तः प्रस्तरभेदः।
यः चुम्बति
साधनविशेषः, विशिष्टकार्यार्थे विनिर्मितः चुम्बकस्य गुणधर्मयुक्तः खण्डः, यस्य चुम्बनक्षमता न कदापि क्षीयते

Example

अयस्कारः अयस्कान्तेन सूक्ष्मलोहकणान् उञ्छति।
चुम्बकः स्नेहात् बालकस्य ललाटं गण्डं च पुनः पुनः चुम्बति
कान्तलोहः लोहम् आकर्षति