Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lodge Sanskrit Meaning

अवस्था, आश्रि, उत्तरणस्थानम्, निवस्, पथिकाश्रमः, पान्थशाला, प्रतिवासय, मठः, वासय, विश्रम्, संनिवेशय, स्था

Definition

मनुष्यैः इष्टिकादिभिः विनिर्मितं वासस्थानम्।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
मुनीनां वासस्थानम्।
प्रयोजनम् उद्दिश्य वस्तूनाम् धनस्य वा एकत्रीकरणानुकूलः व्यापारः।
यात्रिकाणां निवासस्य स्थानम्।
निवसनप्रेरणानुकूलः व्यापारः।
प्रचलितस्य कार्यस्य अवष्टम्भानुकूलः व्यापारः।
अवलम्ब्य स्थिरत्वेन वर्तमानानुकूलः व्यापारः।
क्

Example

मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
श्रीरामेण वनवासकाले पञ्चवट्यां स्वस्य आश्रमः निर्मितः।
सः गृहनिर्माणाय महद्भिः प्रयत्नैः धनं सङ्गृह्णाति।

केदारनाथस्य यात्रायां अस्माभिः एकस्मिन् पथिकाश्रमे विश्रामः कृतः।
अतिथीन् गृहे प्रतिवासयामहे।
एतेषां स्तम्भानाम् आधारेण इदं