Lofty Sanskrit Meaning
उत्तुङ्ग, गगनस्पर्शिन्
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
तद् भवनं यद् अतीव उत्तुङ्गम् अस्ति।
यः ऊर्ध्वदिशि वर्धितः।
यः दयायुक्तः।
उत्तम-स्वभाव-युक्तः।
यस्य अहङ्कारो विद्यते।
यः दानं ददाति।
सामान्यात् उन्नतः।
अतीव उन्नतः।
यस्य अभिमानः वर्तते।
यत् आकाशं भिनत्ति अत
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
सः मुम्बईनगर्यां अट्टालिकाः दृष्ट्वा आश्चर्यचकितः जातः।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
गर्विताः जनाः प्रजार्थे अभिशापरूपाः सन्ति।
दातुः कर्णस्य दानशूरता विश्वविख्याता।
बालकः तीव्रेण स्वरेण गायति।
नगरेषु उत्तुङ्गानि भवनानि सन्ति।
Oversight in SanskritFugitive in SanskritWrap Up in SanskritStem in SanskritUtter in SanskritBloodstream in SanskritVisible in SanskritFlaw in SanskritInvite in SanskritCaptain in SanskritCowpie in SanskritKnee in SanskritFugitive in SanskritGreenness in SanskritDescent in SanskritFlesh in SanskritEmbrace in SanskritBlind in SanskritDoubt in SanskritPerturb in Sanskrit