Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Logic Sanskrit Meaning

तर्कशास्त्रम्

Definition

कस्यापि विषयस्य याथार्थ्यं प्रणेतुं प्रस्तुतानि प्रमाणानि।
उपहासार्थम् उपयुज्यमाना उक्तिः।
कमपि विषयमधिकृत्य खण्डनमण्डनात्मिका चर्चा।
स्वस्वामित्वस्य निःशेषेण निवृत्तेः क्रिया।
तत् शास्त्रं यस्मिन् तर्कविषयकाणां मतामतानाम् तथा च उक्तानुक्त-दुरुक्तानां सिद्धान्तानां चिन्तनं क्रियते।
विषयस्य सत्यतां परिक्षयितुं तस्य समर्थं विरोधं वा कर्तुं उक्तं अभ्यासपूर्वं व

Example

स्वस्य कथनसिद्ध्यर्थे सः नैकानि कारणानि दत्तवान्।
सः पुनःपुनः वाक्ताडनं करोति।
अत्यधिकेन वादेन कार्यं नश्यति।
राज्ञः पदस्य परित्यागेन प्रजा दुःखी अभवत्।
सः तर्कशास्त्रस्य अध्ययनं करोति।
तर्केण अपराधिनः अपराधः सिद्धः जातः ।