Logical Sanskrit Meaning
तर्किन्, तार्किक, न्यायिन्, वादिक
Definition
कस्यचित् आधारेण आश्रयेण वा तिष्ठति।
तर्कशास्त्रस्य ज्ञाता।
यः तर्कं करोति।
कर्णाभूषणविशेषः, कर्णे धारणार्थे पुष्पसदृशम् आभूषणम्
यः कुतर्कं करोति।
यः तर्कं शास्त्रार्थं वा करोति।
यः ईश्वरस्य अस्तित्वं न मन्यते।
तर्कसम्बन्धी।
यः प्रतिवचनं तर्कयति सः ।
यस्य किमपि विशिष्टम् उद्दिष्टं भवति ।
मीमांसदर्शनस्य अनुयायी ।
Example
परावलम्बिनः क्षुपाः अन्यस्मिन् क्षुपे आश्रिताः सन्ति।
सः एकः कुशलः तर्कशास्त्री अस्ति।
तार्किकः तर्कं करोति।
सीतायाः कर्णपुष्पाणि रक्तवर्णानि सन्ति
कुतर्की पुरुषः कुतर्कमेव करोति।
तार्किकस्य तर्कं श्रुत्वा सर्वे पराजयं स्वीकुर्वन्।
नास्तिक
Waken in SanskritToothsome in SanskritEgotistic in SanskritEve in SanskritCinque in SanskritIngenuous in SanskritEating in SanskritDevise in SanskritSow in SanskritPansa in SanskritUp And Down in SanskritHooter in SanskritBreast in SanskritSunray in SanskritMagnetic North in SanskritGourmandizer in SanskritFallacious in SanskritEndowment in SanskritChoke in SanskritPine in Sanskrit