Loincloth Sanskrit Meaning
शृङ्खलः
Definition
तद् वस्त्रं यद् नाभौ धृतं जानुनी आच्छादयति।
अन्तरीयसदृशं लघुवस्त्रं यत् कट्यां धारयति।
लघुः शृङ्खलः।
कटेः अधस्तनीयं भागम् आच्छादयितुं धार्यमाणः वस्त्रविशेषः।
Example
अन्तरीयं तथा च उत्तरीयम् इति अस्माकं राष्ट्रीयवेषः।
प्रावरकं सुखदायकं वस्त्रं अस्ति।
बालकाः धटीं परिधारयन्ति।
स्त्रियः अन्तरीयस्य उपयोगः कटेः अधस्तनीयं भागं तथा उपरितनं भागं आच्छादयितुम् अपि कुर्वन्ति।
Allah in SanskritDissolute in SanskritRingworm in SanskritPreachment in SanskritUnloose in SanskritAureate in SanskritLand Of Lincoln in SanskritImpediment in SanskritFloor in SanskritSofa in SanskritPietistical in SanskritState in SanskritPredestinationist in SanskritWesterly in SanskritAccursed in SanskritSavor in SanskritTake Back in SanskritResolve in SanskritContent in SanskritThread in Sanskrit