Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lone Sanskrit Meaning

एकः, एकमेव, एकलः, एकाकी, केवलः, निभृतः, मात्र

Definition

अश्वसहितं द्विचक्रिकावत् यानम्।
क्रीडापत्रस्थः पत्रम्।
जनशून्यं स्थानम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
अग्नेः ऊर्ध्वगामि अर्चिः।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
निर्गताः जनाः यस्मात्।
यस्य सम्बन्धः अद्वैतवादेन अस्ति।
सः वेदान्तसिद्धान्तः यत्र ब्रह्म एव वस्तु अन्यत् सर्वम् अवस्

Example

वयं अश्वयानेन ग्रामम् अभि गतवन्तः।
क्रीडापत्रे प्रत्येकवर्णस्य एकः एकम् अस्ति।
श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्र