Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lonely Sanskrit Meaning

एकः, एकलः, एकाकी, केवलः, निभृतः

Definition

अश्वसहितं द्विचक्रिकावत् यानम्।
क्रीडापत्रस्थः पत्रम्।
जनशून्यं स्थानम्।
अग्नेः ऊर्ध्वगामि अर्चिः।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
निर्गताः जनाः यस्मात्।
यस्य सम्बन्धः अद्वैतवादेन अस्ति।
सः वेदान्तसिद्धान्तः यत्र ब्रह्म एव वस्तु अन्यत् सर्वम् अवस्तु इति प्रतिपादितम्।
लज्जारहितः।

Example

वयं अश्वयानेन ग्रामम् अभि गतवन्तः।
क्रीडापत्रे प्रत्येकवर्णस्य एकः एकम् अस्ति।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
सन्ताः निर्जने स्थाने वसन्ति।
मम पिता अद्वैतया विचारधारया प्रभावितः।
मम पिता