Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Lonesome Sanskrit Meaning

एकमेव, केवल, मात्र

Definition

जनशून्यं स्थानम्।
एकस्मात् पुरुषाद् उत्पन्नः जनसमुहः।
यद् सदृशं अन्यद् नास्ति।
सहायरहितः।
अन्यं विना।
यस्य अन्तर्भागे किमपि नास्ति।
पूर्णरूपेण।
तृणजातिविशेषः- सा वनस्पति यस्यां स्थाने स्थाने ग्रन्थिः अस्ति तथा च या पात्रच्छादनादिनिर्माणे उपयुज्यते।
लब्धावकाशः।
यात्रिकान् एकस्थानाद् अन्यस्थानं नेतुम् उपयुज्यमानं

Example

श्रेष्ठे कुले जाते अपि श्रेष्ठत्वं कर्मणा एव लभ्यते। /यस्मिन् कुले त्वमुत्पन्नः गजस्तत्र न हन्यते।
एकाकी चिन्तयेन्नित्यं विविक्ते हितमात्मनः। एकाकी चिन्तयानो हि परं श्रेयः अधिगच्छति।
अधुना केवलः ईश्वरः एव सहाय्यकः।
सः