Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Long Sanskrit Meaning

अग्रदर्शिन्, अनागतदर्शिन्, अन्तरज्ञ, क्रान्तदर्शिन्, दीर्घ, दूरदर्शिन्, पूर्वदर्शिन्, प्रपश्यत्, भविष्यदर्शिन्

Definition

द्राघिमवान् स्वरः।
मनसि कस्य अपि प्राप्ति-विषयिणी या अनुचिता तीव्रा इच्छा अस्ति तज्जन्यः व्यापारः।
यः भविष्यत् कालस्थितां दूरस्थां घटनां पश्यति चिन्तयति वा।
यः ऊर्ध्वदिशि वर्धितः।
उत्तम-स्वभाव-युक्तः।
यः विशेष्यत्वेन महत्त्वं भजते।
खगविशेषः यः मांसानि अभिकाङ्क्षति।
यस्य विस्तर

Example

ओम् इत्यस्मिन् दीर्घस्वरः अस्ति।
तस्य मनः भ्रातुः धनस्य प्राप्तेः कृते उत्सुकायते।
दूरदर्शी समस्यायां न निमिज्यति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
दीर्घम् अन्तरं गम्यमानाः बालाः क्लान्ताः अभवन्।
रामः लक्ष्मणस्य अग्रजः आसीत्।