Long Sanskrit Meaning
अग्रदर्शिन्, अनागतदर्शिन्, अन्तरज्ञ, क्रान्तदर्शिन्, दीर्घ, दूरदर्शिन्, पूर्वदर्शिन्, प्रपश्यत्, भविष्यदर्शिन्
Definition
द्राघिमवान् स्वरः।
मनसि कस्य अपि प्राप्ति-विषयिणी या अनुचिता तीव्रा इच्छा अस्ति तज्जन्यः व्यापारः।
यः भविष्यत् कालस्थितां दूरस्थां घटनां पश्यति चिन्तयति वा।
यः ऊर्ध्वदिशि वर्धितः।
उत्तम-स्वभाव-युक्तः।
यः विशेष्यत्वेन महत्त्वं भजते।
खगविशेषः यः मांसानि अभिकाङ्क्षति।
यस्य विस्तर
Example
ओम् इत्यस्मिन् दीर्घस्वरः अस्ति।
तस्य मनः भ्रातुः धनस्य प्राप्तेः कृते उत्सुकायते।
दूरदर्शी समस्यायां न निमिज्यति।
मोहनदास करमचन्द गान्धी महात्मा आसन्।
दीर्घम् अन्तरं गम्यमानाः बालाः क्लान्ताः अभवन्।
रामः लक्ष्मणस्य अग्रजः आसीत्।
र
Fire Up in SanskritNor'-west in SanskritShiny in SanskritAngular in SanskritInfeasible in SanskritGas in SanskritStupid in SanskritAccepted in SanskritRepent in SanskritHiccup in SanskritMoney in SanskritShanty in SanskritSustenance in SanskritDish in SanskritTransmutation in SanskritInk in SanskritLunar Eclipse in SanskritFinal Stage in SanskritYearn in SanskritEven in Sanskrit