Look Sanskrit Meaning
अभिधानम्, अभिमुखय, अभिव्यक्तिः, अभिव्यञ्जना, अवलोकनम्, आदृष्टिः, ईक्षणम्, ईक्षितम्, उद्वीक्षणम्, दर्शनम्, दृक्पातः, दृश्, दृश्य, दृष्टिनिपातः, निरीक्षणम्, प्रेक्षणम्, मुखम्, विलोकितम्, समीक्षणम्
Definition
कस्यचन अप्राप्यस्य वस्तुनः प्राप्त्यर्थम् कृता क्रिया।
सा शक्तिः यया जीवाः पश्यन्ति।
किमपि वस्तु कमपि विषयं वा अधिकृत्य कृतं चिन्तनम्।
अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
मनसि जातानां भावादीनां प्रत्यक्षीकरणम्।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
प्रच्छन्नस्
Example
कोलम्बस महोदयेन अमेरिकादेशस्य अन्वेषणं कृतम्।
गिद्धस्य दृष्टिः अतिसुक्ष्मा अस्ति।
अस्माकं मतेन भवताम् इदं कार्यं न समीचिनम्।
कविः काव्यद्वारा स्वस्य विचारस्य अभिव्यक्तिं करोति।
तस्य कार्यं परीक्ष्यते प्रथमम्।
आरक्षकः घातकस्य अन्वेषणं करोति।
एतया रीत्या कृतेन कार्येण अग्रे