Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Looking At Sanskrit Meaning

अवलोकनम्, आदृष्टिः, ईक्षणम्, ईक्षितम्, उद्वीक्षणम्, दर्शनम्, दृक्पातः, दृष्टिनिपातः, निरीक्षणम्, प्रेक्षणम्, विलोकितम्, समीक्षणम्

Definition

अवाञ्छितस्य सहनानुकूलः व्यापारः।
अपमाननिगरणानुकूलः व्यापारः।
व्यक्तिवस्तुस्थानदयः कुत्र अस्ति इतिप्रकारकः शोधनात्मकः व्यापारः।
चक्षुषा वस्तुनः वर्णाकृतिग्रहणानुकूलः व्यापारः।
परिपालनानुकूलः संरक्षणात्मकः व्यापारः।
कस्मिन् अपि विषयम् उद्दिश्य चिन्तनानुकूलः व्यापारः।
अवबोधनानुकूलः व्यापारः।
कार्यविशेषस्य निश्चयनानुकूलः व्यापारः।
सर्

Example

तस्य कार्यं परीक्ष्यते प्रथमम्।
सः चित्रम् अपश्यत्।
स्नुषा बालान् सम्यक् पालयति।
अतीते संवत्सरद्वये अहं बहुविधम् अन्वभवम्।
प्रातःकाले प्रयाणात् पूर्वं अहं द्रक्ष्यामि यत् प्रकोष्ठस्य गवाक्षाः द्वाराणि च पिहितानि न वा।
अहं अस्य यन्त्रस्य व्यवस्थां पर्